Declension table of hastinī

Deva

FeminineSingularDualPlural
Nominativehastinī hastinyau hastinyaḥ
Vocativehastini hastinyau hastinyaḥ
Accusativehastinīm hastinyau hastinīḥ
Instrumentalhastinyā hastinībhyām hastinībhiḥ
Dativehastinyai hastinībhyām hastinībhyaḥ
Ablativehastinyāḥ hastinībhyām hastinībhyaḥ
Genitivehastinyāḥ hastinyoḥ hastinīnām
Locativehastinyām hastinyoḥ hastinīṣu

Compound hastini - hastinī -

Adverb -hastini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria