Declension table of ?hastināga

Deva

MasculineSingularDualPlural
Nominativehastināgaḥ hastināgau hastināgāḥ
Vocativehastināga hastināgau hastināgāḥ
Accusativehastināgam hastināgau hastināgān
Instrumentalhastināgena hastināgābhyām hastināgaiḥ hastināgebhiḥ
Dativehastināgāya hastināgābhyām hastināgebhyaḥ
Ablativehastināgāt hastināgābhyām hastināgebhyaḥ
Genitivehastināgasya hastināgayoḥ hastināgānām
Locativehastināge hastināgayoḥ hastināgeṣu

Compound hastināga -

Adverb -hastināgam -hastināgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria