Declension table of ?hastimāyā

Deva

FeminineSingularDualPlural
Nominativehastimāyā hastimāye hastimāyāḥ
Vocativehastimāye hastimāye hastimāyāḥ
Accusativehastimāyām hastimāye hastimāyāḥ
Instrumentalhastimāyayā hastimāyābhyām hastimāyābhiḥ
Dativehastimāyāyai hastimāyābhyām hastimāyābhyaḥ
Ablativehastimāyāyāḥ hastimāyābhyām hastimāyābhyaḥ
Genitivehastimāyāyāḥ hastimāyayoḥ hastimāyānām
Locativehastimāyāyām hastimāyayoḥ hastimāyāsu

Adverb -hastimāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria