Declension table of ?hastikośātakī

Deva

FeminineSingularDualPlural
Nominativehastikośātakī hastikośātakyau hastikośātakyaḥ
Vocativehastikośātaki hastikośātakyau hastikośātakyaḥ
Accusativehastikośātakīm hastikośātakyau hastikośātakīḥ
Instrumentalhastikośātakyā hastikośātakībhyām hastikośātakībhiḥ
Dativehastikośātakyai hastikośātakībhyām hastikośātakībhyaḥ
Ablativehastikośātakyāḥ hastikośātakībhyām hastikośātakībhyaḥ
Genitivehastikośātakyāḥ hastikośātakyoḥ hastikośātakīnām
Locativehastikośātakyām hastikośātakyoḥ hastikośātakīṣu

Compound hastikośātaki - hastikośātakī -

Adverb -hastikośātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria