सुबन्तावली ?हस्तिकक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाहस्तिकक्ष्यः हस्तिकक्ष्यौ हस्तिकक्ष्याः
सम्बोधनम्हस्तिकक्ष्य हस्तिकक्ष्यौ हस्तिकक्ष्याः
द्वितीयाहस्तिकक्ष्यम् हस्तिकक्ष्यौ हस्तिकक्ष्यान्
तृतीयाहस्तिकक्ष्येण हस्तिकक्ष्याभ्याम् हस्तिकक्ष्यैः हस्तिकक्ष्येभिः
चतुर्थीहस्तिकक्ष्याय हस्तिकक्ष्याभ्याम् हस्तिकक्ष्येभ्यः
पञ्चमीहस्तिकक्ष्यात् हस्तिकक्ष्याभ्याम् हस्तिकक्ष्येभ्यः
षष्ठीहस्तिकक्ष्यस्य हस्तिकक्ष्ययोः हस्तिकक्ष्याणाम्
सप्तमीहस्तिकक्ष्ये हस्तिकक्ष्ययोः हस्तिकक्ष्येषु

समास हस्तिकक्ष्य

अव्यय ॰हस्तिकक्ष्यम् ॰हस्तिकक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria