Declension table of ?hastikaccha

Deva

MasculineSingularDualPlural
Nominativehastikacchaḥ hastikacchau hastikacchāḥ
Vocativehastikaccha hastikacchau hastikacchāḥ
Accusativehastikaccham hastikacchau hastikacchān
Instrumentalhastikacchena hastikacchābhyām hastikacchaiḥ hastikacchebhiḥ
Dativehastikacchāya hastikacchābhyām hastikacchebhyaḥ
Ablativehastikacchāt hastikacchābhyām hastikacchebhyaḥ
Genitivehastikacchasya hastikacchayoḥ hastikacchānām
Locativehastikacche hastikacchayoḥ hastikaccheṣu

Compound hastikaccha -

Adverb -hastikaccham -hastikacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria