सुबन्तावली ?हस्तिजनप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाहस्तिजनप्रकाशः हस्तिजनप्रकाशौ हस्तिजनप्रकाशाः
सम्बोधनम्हस्तिजनप्रकाश हस्तिजनप्रकाशौ हस्तिजनप्रकाशाः
द्वितीयाहस्तिजनप्रकाशम् हस्तिजनप्रकाशौ हस्तिजनप्रकाशान्
तृतीयाहस्तिजनप्रकाशेन हस्तिजनप्रकाशाभ्याम् हस्तिजनप्रकाशैः हस्तिजनप्रकाशेभिः
चतुर्थीहस्तिजनप्रकाशाय हस्तिजनप्रकाशाभ्याम् हस्तिजनप्रकाशेभ्यः
पञ्चमीहस्तिजनप्रकाशात् हस्तिजनप्रकाशाभ्याम् हस्तिजनप्रकाशेभ्यः
षष्ठीहस्तिजनप्रकाशस्य हस्तिजनप्रकाशयोः हस्तिजनप्रकाशानाम्
सप्तमीहस्तिजनप्रकाशे हस्तिजनप्रकाशयोः हस्तिजनप्रकाशेषु

समास हस्तिजनप्रकाश

अव्यय ॰हस्तिजनप्रकाशम् ॰हस्तिजनप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria