सुबन्तावली ?हस्तिजागरिक

Roma

पुमान्एकद्विबहु
प्रथमाहस्तिजागरिकः हस्तिजागरिकौ हस्तिजागरिकाः
सम्बोधनम्हस्तिजागरिक हस्तिजागरिकौ हस्तिजागरिकाः
द्वितीयाहस्तिजागरिकम् हस्तिजागरिकौ हस्तिजागरिकान्
तृतीयाहस्तिजागरिकेण हस्तिजागरिकाभ्याम् हस्तिजागरिकैः हस्तिजागरिकेभिः
चतुर्थीहस्तिजागरिकाय हस्तिजागरिकाभ्याम् हस्तिजागरिकेभ्यः
पञ्चमीहस्तिजागरिकात् हस्तिजागरिकाभ्याम् हस्तिजागरिकेभ्यः
षष्ठीहस्तिजागरिकस्य हस्तिजागरिकयोः हस्तिजागरिकाणाम्
सप्तमीहस्तिजागरिके हस्तिजागरिकयोः हस्तिजागरिकेषु

समास हस्तिजागरिक

अव्यय ॰हस्तिजागरिकम् ॰हस्तिजागरिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria