सुबन्तावली ?हस्तिगिरिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाहस्तिगिरिमाहात्म्यम् हस्तिगिरिमाहात्म्ये हस्तिगिरिमाहात्म्यानि
सम्बोधनम्हस्तिगिरिमाहात्म्य हस्तिगिरिमाहात्म्ये हस्तिगिरिमाहात्म्यानि
द्वितीयाहस्तिगिरिमाहात्म्यम् हस्तिगिरिमाहात्म्ये हस्तिगिरिमाहात्म्यानि
तृतीयाहस्तिगिरिमाहात्म्येन हस्तिगिरिमाहात्म्याभ्याम् हस्तिगिरिमाहात्म्यैः
चतुर्थीहस्तिगिरिमाहात्म्याय हस्तिगिरिमाहात्म्याभ्याम् हस्तिगिरिमाहात्म्येभ्यः
पञ्चमीहस्तिगिरिमाहात्म्यात् हस्तिगिरिमाहात्म्याभ्याम् हस्तिगिरिमाहात्म्येभ्यः
षष्ठीहस्तिगिरिमाहात्म्यस्य हस्तिगिरिमाहात्म्ययोः हस्तिगिरिमाहात्म्यानाम्
सप्तमीहस्तिगिरिमाहात्म्ये हस्तिगिरिमाहात्म्ययोः हस्तिगिरिमाहात्म्येषु

समास हस्तिगिरिमाहात्म्य

अव्यय ॰हस्तिगिरिमाहात्म्यम् ॰हस्तिगिरिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria