सुबन्तावली ?हस्तिगिरीशमङ्गलाशासन

Roma

नपुंसकम्एकद्विबहु
प्रथमाहस्तिगिरीशमङ्गलाशासनम् हस्तिगिरीशमङ्गलाशासने हस्तिगिरीशमङ्गलाशासनानि
सम्बोधनम्हस्तिगिरीशमङ्गलाशासन हस्तिगिरीशमङ्गलाशासने हस्तिगिरीशमङ्गलाशासनानि
द्वितीयाहस्तिगिरीशमङ्गलाशासनम् हस्तिगिरीशमङ्गलाशासने हस्तिगिरीशमङ्गलाशासनानि
तृतीयाहस्तिगिरीशमङ्गलाशासनेन हस्तिगिरीशमङ्गलाशासनाभ्याम् हस्तिगिरीशमङ्गलाशासनैः
चतुर्थीहस्तिगिरीशमङ्गलाशासनाय हस्तिगिरीशमङ्गलाशासनाभ्याम् हस्तिगिरीशमङ्गलाशासनेभ्यः
पञ्चमीहस्तिगिरीशमङ्गलाशासनात् हस्तिगिरीशमङ्गलाशासनाभ्याम् हस्तिगिरीशमङ्गलाशासनेभ्यः
षष्ठीहस्तिगिरीशमङ्गलाशासनस्य हस्तिगिरीशमङ्गलाशासनयोः हस्तिगिरीशमङ्गलाशासनानाम्
सप्तमीहस्तिगिरीशमङ्गलाशासने हस्तिगिरीशमङ्गलाशासनयोः हस्तिगिरीशमङ्गलाशासनेषु

समास हस्तिगिरीशमङ्गलाशासन

अव्यय ॰हस्तिगिरीशमङ्गलाशासनम् ॰हस्तिगिरीशमङ्गलाशासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria