Declension table of ?hastigartā

Deva

FeminineSingularDualPlural
Nominativehastigartā hastigarte hastigartāḥ
Vocativehastigarte hastigarte hastigartāḥ
Accusativehastigartām hastigarte hastigartāḥ
Instrumentalhastigartayā hastigartābhyām hastigartābhiḥ
Dativehastigartāyai hastigartābhyām hastigartābhyaḥ
Ablativehastigartāyāḥ hastigartābhyām hastigartābhyaḥ
Genitivehastigartāyāḥ hastigartayoḥ hastigartānām
Locativehastigartāyām hastigartayoḥ hastigartāsu

Adverb -hastigartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria