Declension table of hastavālaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativehastavālaprakaraṇam hastavālaprakaraṇe hastavālaprakaraṇāni
Vocativehastavālaprakaraṇa hastavālaprakaraṇe hastavālaprakaraṇāni
Accusativehastavālaprakaraṇam hastavālaprakaraṇe hastavālaprakaraṇāni
Instrumentalhastavālaprakaraṇena hastavālaprakaraṇābhyām hastavālaprakaraṇaiḥ
Dativehastavālaprakaraṇāya hastavālaprakaraṇābhyām hastavālaprakaraṇebhyaḥ
Ablativehastavālaprakaraṇāt hastavālaprakaraṇābhyām hastavālaprakaraṇebhyaḥ
Genitivehastavālaprakaraṇasya hastavālaprakaraṇayoḥ hastavālaprakaraṇānām
Locativehastavālaprakaraṇe hastavālaprakaraṇayoḥ hastavālaprakaraṇeṣu

Compound hastavālaprakaraṇa -

Adverb -hastavālaprakaraṇam -hastavālaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria