सुबन्तावली ?हस्ततलगत

Roma

नपुंसकम्एकद्विबहु
प्रथमाहस्ततलगतम् हस्ततलगते हस्ततलगतानि
सम्बोधनम्हस्ततलगत हस्ततलगते हस्ततलगतानि
द्वितीयाहस्ततलगतम् हस्ततलगते हस्ततलगतानि
तृतीयाहस्ततलगतेन हस्ततलगताभ्याम् हस्ततलगतैः
चतुर्थीहस्ततलगताय हस्ततलगताभ्याम् हस्ततलगतेभ्यः
पञ्चमीहस्ततलगतात् हस्ततलगताभ्याम् हस्ततलगतेभ्यः
षष्ठीहस्ततलगतस्य हस्ततलगतयोः हस्ततलगतानाम्
सप्तमीहस्ततलगते हस्ततलगतयोः हस्ततलगतेषु

समास हस्ततलगत

अव्यय ॰हस्ततलगतम् ॰हस्ततलगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria