सुबन्तावली ?हस्ततलगत

Roma

पुमान्एकद्विबहु
प्रथमाहस्ततलगतः हस्ततलगतौ हस्ततलगताः
सम्बोधनम्हस्ततलगत हस्ततलगतौ हस्ततलगताः
द्वितीयाहस्ततलगतम् हस्ततलगतौ हस्ततलगतान्
तृतीयाहस्ततलगतेन हस्ततलगताभ्याम् हस्ततलगतैः हस्ततलगतेभिः
चतुर्थीहस्ततलगताय हस्ततलगताभ्याम् हस्ततलगतेभ्यः
पञ्चमीहस्ततलगतात् हस्ततलगताभ्याम् हस्ततलगतेभ्यः
षष्ठीहस्ततलगतस्य हस्ततलगतयोः हस्ततलगतानाम्
सप्तमीहस्ततलगते हस्ततलगतयोः हस्ततलगतेषु

समास हस्ततलगत

अव्यय ॰हस्ततलगतम् ॰हस्ततलगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria