Declension table of ?hastasthitā

Deva

FeminineSingularDualPlural
Nominativehastasthitā hastasthite hastasthitāḥ
Vocativehastasthite hastasthite hastasthitāḥ
Accusativehastasthitām hastasthite hastasthitāḥ
Instrumentalhastasthitayā hastasthitābhyām hastasthitābhiḥ
Dativehastasthitāyai hastasthitābhyām hastasthitābhyaḥ
Ablativehastasthitāyāḥ hastasthitābhyām hastasthitābhyaḥ
Genitivehastasthitāyāḥ hastasthitayoḥ hastasthitānām
Locativehastasthitāyām hastasthitayoḥ hastasthitāsu

Adverb -hastasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria