Declension table of ?hastasthita

Deva

MasculineSingularDualPlural
Nominativehastasthitaḥ hastasthitau hastasthitāḥ
Vocativehastasthita hastasthitau hastasthitāḥ
Accusativehastasthitam hastasthitau hastasthitān
Instrumentalhastasthitena hastasthitābhyām hastasthitaiḥ hastasthitebhiḥ
Dativehastasthitāya hastasthitābhyām hastasthitebhyaḥ
Ablativehastasthitāt hastasthitābhyām hastasthitebhyaḥ
Genitivehastasthitasya hastasthitayoḥ hastasthitānām
Locativehastasthite hastasthitayoḥ hastasthiteṣu

Compound hastasthita -

Adverb -hastasthitam -hastasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria