Declension table of ?hastasiddhi

Deva

FeminineSingularDualPlural
Nominativehastasiddhiḥ hastasiddhī hastasiddhayaḥ
Vocativehastasiddhe hastasiddhī hastasiddhayaḥ
Accusativehastasiddhim hastasiddhī hastasiddhīḥ
Instrumentalhastasiddhyā hastasiddhibhyām hastasiddhibhiḥ
Dativehastasiddhyai hastasiddhaye hastasiddhibhyām hastasiddhibhyaḥ
Ablativehastasiddhyāḥ hastasiddheḥ hastasiddhibhyām hastasiddhibhyaḥ
Genitivehastasiddhyāḥ hastasiddheḥ hastasiddhyoḥ hastasiddhīnām
Locativehastasiddhyām hastasiddhau hastasiddhyoḥ hastasiddhiṣu

Compound hastasiddhi -

Adverb -hastasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria