Declension table of ?hastaprāpta

Deva

MasculineSingularDualPlural
Nominativehastaprāptaḥ hastaprāptau hastaprāptāḥ
Vocativehastaprāpta hastaprāptau hastaprāptāḥ
Accusativehastaprāptam hastaprāptau hastaprāptān
Instrumentalhastaprāptena hastaprāptābhyām hastaprāptaiḥ hastaprāptebhiḥ
Dativehastaprāptāya hastaprāptābhyām hastaprāptebhyaḥ
Ablativehastaprāptāt hastaprāptābhyām hastaprāptebhyaḥ
Genitivehastaprāptasya hastaprāptayoḥ hastaprāptānām
Locativehastaprāpte hastaprāptayoḥ hastaprāpteṣu

Compound hastaprāpta -

Adverb -hastaprāptam -hastaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria