Declension table of hastalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativehastalakṣaṇam hastalakṣaṇe hastalakṣaṇāni
Vocativehastalakṣaṇa hastalakṣaṇe hastalakṣaṇāni
Accusativehastalakṣaṇam hastalakṣaṇe hastalakṣaṇāni
Instrumentalhastalakṣaṇena hastalakṣaṇābhyām hastalakṣaṇaiḥ
Dativehastalakṣaṇāya hastalakṣaṇābhyām hastalakṣaṇebhyaḥ
Ablativehastalakṣaṇāt hastalakṣaṇābhyām hastalakṣaṇebhyaḥ
Genitivehastalakṣaṇasya hastalakṣaṇayoḥ hastalakṣaṇānām
Locativehastalakṣaṇe hastalakṣaṇayoḥ hastalakṣaṇeṣu

Compound hastalakṣaṇa -

Adverb -hastalakṣaṇam -hastalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria