Declension table of hastalāghava

Deva

NeuterSingularDualPlural
Nominativehastalāghavam hastalāghave hastalāghavāni
Vocativehastalāghava hastalāghave hastalāghavāni
Accusativehastalāghavam hastalāghave hastalāghavāni
Instrumentalhastalāghavena hastalāghavābhyām hastalāghavaiḥ
Dativehastalāghavāya hastalāghavābhyām hastalāghavebhyaḥ
Ablativehastalāghavāt hastalāghavābhyām hastalāghavebhyaḥ
Genitivehastalāghavasya hastalāghavayoḥ hastalāghavānām
Locativehastalāghave hastalāghavayoḥ hastalāghaveṣu

Compound hastalāghava -

Adverb -hastalāghavam -hastalāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria