Declension table of ?hastakita

Deva

NeuterSingularDualPlural
Nominativehastakitam hastakite hastakitāni
Vocativehastakita hastakite hastakitāni
Accusativehastakitam hastakite hastakitāni
Instrumentalhastakitena hastakitābhyām hastakitaiḥ
Dativehastakitāya hastakitābhyām hastakitebhyaḥ
Ablativehastakitāt hastakitābhyām hastakitebhyaḥ
Genitivehastakitasya hastakitayoḥ hastakitānām
Locativehastakite hastakitayoḥ hastakiteṣu

Compound hastakita -

Adverb -hastakitam -hastakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria