Declension table of ?hastaka

Deva

MasculineSingularDualPlural
Nominativehastakaḥ hastakau hastakāḥ
Vocativehastaka hastakau hastakāḥ
Accusativehastakam hastakau hastakān
Instrumentalhastakena hastakābhyām hastakaiḥ hastakebhiḥ
Dativehastakāya hastakābhyām hastakebhyaḥ
Ablativehastakāt hastakābhyām hastakebhyaḥ
Genitivehastakasya hastakayoḥ hastakānām
Locativehastake hastakayoḥ hastakeṣu

Compound hastaka -

Adverb -hastakam -hastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria