Declension table of ?hastagrāhakā

Deva

FeminineSingularDualPlural
Nominativehastagrāhakā hastagrāhake hastagrāhakāḥ
Vocativehastagrāhake hastagrāhake hastagrāhakāḥ
Accusativehastagrāhakām hastagrāhake hastagrāhakāḥ
Instrumentalhastagrāhakayā hastagrāhakābhyām hastagrāhakābhiḥ
Dativehastagrāhakāyai hastagrāhakābhyām hastagrāhakābhyaḥ
Ablativehastagrāhakāyāḥ hastagrāhakābhyām hastagrāhakābhyaḥ
Genitivehastagrāhakāyāḥ hastagrāhakayoḥ hastagrāhakāṇām
Locativehastagrāhakāyām hastagrāhakayoḥ hastagrāhakāsu

Adverb -hastagrāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria