Declension table of ?hastagrāhaka

Deva

NeuterSingularDualPlural
Nominativehastagrāhakam hastagrāhake hastagrāhakāṇi
Vocativehastagrāhaka hastagrāhake hastagrāhakāṇi
Accusativehastagrāhakam hastagrāhake hastagrāhakāṇi
Instrumentalhastagrāhakeṇa hastagrāhakābhyām hastagrāhakaiḥ
Dativehastagrāhakāya hastagrāhakābhyām hastagrāhakebhyaḥ
Ablativehastagrāhakāt hastagrāhakābhyām hastagrāhakebhyaḥ
Genitivehastagrāhakasya hastagrāhakayoḥ hastagrāhakāṇām
Locativehastagrāhake hastagrāhakayoḥ hastagrāhakeṣu

Compound hastagrāhaka -

Adverb -hastagrāhakam -hastagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria