Declension table of ?hastagrābha

Deva

NeuterSingularDualPlural
Nominativehastagrābham hastagrābhe hastagrābhāṇi
Vocativehastagrābha hastagrābhe hastagrābhāṇi
Accusativehastagrābham hastagrābhe hastagrābhāṇi
Instrumentalhastagrābheṇa hastagrābhābhyām hastagrābhaiḥ
Dativehastagrābhāya hastagrābhābhyām hastagrābhebhyaḥ
Ablativehastagrābhāt hastagrābhābhyām hastagrābhebhyaḥ
Genitivehastagrābhasya hastagrābhayoḥ hastagrābhāṇām
Locativehastagrābhe hastagrābhayoḥ hastagrābheṣu

Compound hastagrābha -

Adverb -hastagrābham -hastagrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria