Declension table of hastagata

Deva

NeuterSingularDualPlural
Nominativehastagatam hastagate hastagatāni
Vocativehastagata hastagate hastagatāni
Accusativehastagatam hastagate hastagatāni
Instrumentalhastagatena hastagatābhyām hastagataiḥ
Dativehastagatāya hastagatābhyām hastagatebhyaḥ
Ablativehastagatāt hastagatābhyām hastagatebhyaḥ
Genitivehastagatasya hastagatayoḥ hastagatānām
Locativehastagate hastagatayoḥ hastagateṣu

Compound hastagata -

Adverb -hastagatam -hastagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria