Declension table of hastaga

Deva

NeuterSingularDualPlural
Nominativehastagam hastage hastagāni
Vocativehastaga hastage hastagāni
Accusativehastagam hastage hastagāni
Instrumentalhastagena hastagābhyām hastagaiḥ
Dativehastagāya hastagābhyām hastagebhyaḥ
Ablativehastagāt hastagābhyām hastagebhyaḥ
Genitivehastagasya hastagayoḥ hastagānām
Locativehastage hastagayoḥ hastageṣu

Compound hastaga -

Adverb -hastagam -hastagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria