Declension table of ?hastadhāraṇā

Deva

FeminineSingularDualPlural
Nominativehastadhāraṇā hastadhāraṇe hastadhāraṇāḥ
Vocativehastadhāraṇe hastadhāraṇe hastadhāraṇāḥ
Accusativehastadhāraṇām hastadhāraṇe hastadhāraṇāḥ
Instrumentalhastadhāraṇayā hastadhāraṇābhyām hastadhāraṇābhiḥ
Dativehastadhāraṇāyai hastadhāraṇābhyām hastadhāraṇābhyaḥ
Ablativehastadhāraṇāyāḥ hastadhāraṇābhyām hastadhāraṇābhyaḥ
Genitivehastadhāraṇāyāḥ hastadhāraṇayoḥ hastadhāraṇānām
Locativehastadhāraṇāyām hastadhāraṇayoḥ hastadhāraṇāsu

Adverb -hastadhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria