Declension table of ?hastabhraṃśinī

Deva

FeminineSingularDualPlural
Nominativehastabhraṃśinī hastabhraṃśinyau hastabhraṃśinyaḥ
Vocativehastabhraṃśini hastabhraṃśinyau hastabhraṃśinyaḥ
Accusativehastabhraṃśinīm hastabhraṃśinyau hastabhraṃśinīḥ
Instrumentalhastabhraṃśinyā hastabhraṃśinībhyām hastabhraṃśinībhiḥ
Dativehastabhraṃśinyai hastabhraṃśinībhyām hastabhraṃśinībhyaḥ
Ablativehastabhraṃśinyāḥ hastabhraṃśinībhyām hastabhraṃśinībhyaḥ
Genitivehastabhraṃśinyāḥ hastabhraṃśinyoḥ hastabhraṃśinīnām
Locativehastabhraṃśinyām hastabhraṃśinyoḥ hastabhraṃśinīṣu

Compound hastabhraṃśini - hastabhraṃśinī -

Adverb -hastabhraṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria