सुबन्तावली ?हस्तबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाहस्तबन्धः हस्तबन्धौ हस्तबन्धाः
सम्बोधनम्हस्तबन्ध हस्तबन्धौ हस्तबन्धाः
द्वितीयाहस्तबन्धम् हस्तबन्धौ हस्तबन्धान्
तृतीयाहस्तबन्धेन हस्तबन्धाभ्याम् हस्तबन्धैः हस्तबन्धेभिः
चतुर्थीहस्तबन्धाय हस्तबन्धाभ्याम् हस्तबन्धेभ्यः
पञ्चमीहस्तबन्धात् हस्तबन्धाभ्याम् हस्तबन्धेभ्यः
षष्ठीहस्तबन्धस्य हस्तबन्धयोः हस्तबन्धानाम्
सप्तमीहस्तबन्धे हस्तबन्धयोः हस्तबन्धेषु

समास हस्तबन्ध

अव्यय ॰हस्तबन्धम् ॰हस्तबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria