Declension table of hastābhinaya

Deva

MasculineSingularDualPlural
Nominativehastābhinayaḥ hastābhinayau hastābhinayāḥ
Vocativehastābhinaya hastābhinayau hastābhinayāḥ
Accusativehastābhinayam hastābhinayau hastābhinayān
Instrumentalhastābhinayena hastābhinayābhyām hastābhinayaiḥ hastābhinayebhiḥ
Dativehastābhinayāya hastābhinayābhyām hastābhinayebhyaḥ
Ablativehastābhinayāt hastābhinayābhyām hastābhinayebhyaḥ
Genitivehastābhinayasya hastābhinayayoḥ hastābhinayānām
Locativehastābhinaye hastābhinayayoḥ hastābhinayeṣu

Compound hastābhinaya -

Adverb -hastābhinayam -hastābhinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria