Declension table of ?hasitavatī

Deva

FeminineSingularDualPlural
Nominativehasitavatī hasitavatyau hasitavatyaḥ
Vocativehasitavati hasitavatyau hasitavatyaḥ
Accusativehasitavatīm hasitavatyau hasitavatīḥ
Instrumentalhasitavatyā hasitavatībhyām hasitavatībhiḥ
Dativehasitavatyai hasitavatībhyām hasitavatībhyaḥ
Ablativehasitavatyāḥ hasitavatībhyām hasitavatībhyaḥ
Genitivehasitavatyāḥ hasitavatyoḥ hasitavatīnām
Locativehasitavatyām hasitavatyoḥ hasitavatīṣu

Compound hasitavati - hasitavatī -

Adverb -hasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria