Declension table of ?hasitavat

Deva

NeuterSingularDualPlural
Nominativehasitavat hasitavantī hasitavatī hasitavanti
Vocativehasitavat hasitavantī hasitavatī hasitavanti
Accusativehasitavat hasitavantī hasitavatī hasitavanti
Instrumentalhasitavatā hasitavadbhyām hasitavadbhiḥ
Dativehasitavate hasitavadbhyām hasitavadbhyaḥ
Ablativehasitavataḥ hasitavadbhyām hasitavadbhyaḥ
Genitivehasitavataḥ hasitavatoḥ hasitavatām
Locativehasitavati hasitavatoḥ hasitavatsu

Adverb -hasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria