Declension table of ?hasitavat

Deva

MasculineSingularDualPlural
Nominativehasitavān hasitavantau hasitavantaḥ
Vocativehasitavan hasitavantau hasitavantaḥ
Accusativehasitavantam hasitavantau hasitavataḥ
Instrumentalhasitavatā hasitavadbhyām hasitavadbhiḥ
Dativehasitavate hasitavadbhyām hasitavadbhyaḥ
Ablativehasitavataḥ hasitavadbhyām hasitavadbhyaḥ
Genitivehasitavataḥ hasitavatoḥ hasitavatām
Locativehasitavati hasitavatoḥ hasitavatsu

Compound hasitavat -

Adverb -hasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria