Declension table of ?hasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehasiṣyamāṇā hasiṣyamāṇe hasiṣyamāṇāḥ
Vocativehasiṣyamāṇe hasiṣyamāṇe hasiṣyamāṇāḥ
Accusativehasiṣyamāṇām hasiṣyamāṇe hasiṣyamāṇāḥ
Instrumentalhasiṣyamāṇayā hasiṣyamāṇābhyām hasiṣyamāṇābhiḥ
Dativehasiṣyamāṇāyai hasiṣyamāṇābhyām hasiṣyamāṇābhyaḥ
Ablativehasiṣyamāṇāyāḥ hasiṣyamāṇābhyām hasiṣyamāṇābhyaḥ
Genitivehasiṣyamāṇāyāḥ hasiṣyamāṇayoḥ hasiṣyamāṇānām
Locativehasiṣyamāṇāyām hasiṣyamāṇayoḥ hasiṣyamāṇāsu

Adverb -hasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria