सुबन्तावली ?हसता

Roma

स्त्रीएकद्विबहु
प्रथमाहसता हसते हसताः
सम्बोधनम्हसते हसते हसताः
द्वितीयाहसताम् हसते हसताः
तृतीयाहसतया हसताभ्याम् हसताभिः
चतुर्थीहसतायै हसताभ्याम् हसताभ्यः
पञ्चमीहसतायाः हसताभ्याम् हसताभ्यः
षष्ठीहसतायाः हसतयोः हसतानाम्
सप्तमीहसतायाम् हसतयोः हसतासु

अव्यय ॰हसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria