Declension table of hasat

Deva

MasculineSingularDualPlural
Nominativehasan hasantau hasantaḥ
Vocativehasan hasantau hasantaḥ
Accusativehasantam hasantau hasataḥ
Instrumentalhasatā hasadbhyām hasadbhiḥ
Dativehasate hasadbhyām hasadbhyaḥ
Ablativehasataḥ hasadbhyām hasadbhyaḥ
Genitivehasataḥ hasatoḥ hasatām
Locativehasati hasatoḥ hasatsu

Compound hasat -

Adverb -hasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria