सुबन्तावली ?हसन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहसन्ती हसन्त्यौ हसन्त्यः
सम्बोधनम्हसन्ति हसन्त्यौ हसन्त्यः
द्वितीयाहसन्तीम् हसन्त्यौ हसन्तीः
तृतीयाहसन्त्या हसन्तीभ्याम् हसन्तीभिः
चतुर्थीहसन्त्यै हसन्तीभ्याम् हसन्तीभ्यः
पञ्चमीहसन्त्याः हसन्तीभ्याम् हसन्तीभ्यः
षष्ठीहसन्त्याः हसन्त्योः हसन्तीनाम्
सप्तमीहसन्त्याम् हसन्त्योः हसन्तीषु

समास हसन्ति हसन्ती

अव्यय ॰हसन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria