सुबन्तावली हसन

Roma

पुमान्एकद्विबहु
प्रथमाहसनः हसनौ हसनाः
सम्बोधनम्हसन हसनौ हसनाः
द्वितीयाहसनम् हसनौ हसनान्
तृतीयाहसनेन हसनाभ्याम् हसनैः हसनेभिः
चतुर्थीहसनाय हसनाभ्याम् हसनेभ्यः
पञ्चमीहसनात् हसनाभ्याम् हसनेभ्यः
षष्ठीहसनस्य हसनयोः हसनानाम्
सप्तमीहसने हसनयोः हसनेषु

समास हसन

अव्यय ॰हसनम् ॰हसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria