सुबन्तावली ?हसमान

Roma

पुमान्एकद्विबहु
प्रथमाहसमानः हसमानौ हसमानाः
सम्बोधनम्हसमान हसमानौ हसमानाः
द्वितीयाहसमानम् हसमानौ हसमानान्
तृतीयाहसमानेन हसमानाभ्याम् हसमानैः हसमानेभिः
चतुर्थीहसमानाय हसमानाभ्याम् हसमानेभ्यः
पञ्चमीहसमानात् हसमानाभ्याम् हसमानेभ्यः
षष्ठीहसमानस्य हसमानयोः हसमानानाम्
सप्तमीहसमाने हसमानयोः हसमानेषु

समास हसमान

अव्यय ॰हसमानम् ॰हसमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria