Declension table of ?haryitavya

Deva

NeuterSingularDualPlural
Nominativeharyitavyam haryitavye haryitavyāni
Vocativeharyitavya haryitavye haryitavyāni
Accusativeharyitavyam haryitavye haryitavyāni
Instrumentalharyitavyena haryitavyābhyām haryitavyaiḥ
Dativeharyitavyāya haryitavyābhyām haryitavyebhyaḥ
Ablativeharyitavyāt haryitavyābhyām haryitavyebhyaḥ
Genitiveharyitavyasya haryitavyayoḥ haryitavyānām
Locativeharyitavye haryitavyayoḥ haryitavyeṣu

Compound haryitavya -

Adverb -haryitavyam -haryitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria