Declension table of ?haryitavatī

Deva

FeminineSingularDualPlural
Nominativeharyitavatī haryitavatyau haryitavatyaḥ
Vocativeharyitavati haryitavatyau haryitavatyaḥ
Accusativeharyitavatīm haryitavatyau haryitavatīḥ
Instrumentalharyitavatyā haryitavatībhyām haryitavatībhiḥ
Dativeharyitavatyai haryitavatībhyām haryitavatībhyaḥ
Ablativeharyitavatyāḥ haryitavatībhyām haryitavatībhyaḥ
Genitiveharyitavatyāḥ haryitavatyoḥ haryitavatīnām
Locativeharyitavatyām haryitavatyoḥ haryitavatīṣu

Compound haryitavati - haryitavatī -

Adverb -haryitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria