Declension table of ?haryitavat

Deva

MasculineSingularDualPlural
Nominativeharyitavān haryitavantau haryitavantaḥ
Vocativeharyitavan haryitavantau haryitavantaḥ
Accusativeharyitavantam haryitavantau haryitavataḥ
Instrumentalharyitavatā haryitavadbhyām haryitavadbhiḥ
Dativeharyitavate haryitavadbhyām haryitavadbhyaḥ
Ablativeharyitavataḥ haryitavadbhyām haryitavadbhyaḥ
Genitiveharyitavataḥ haryitavatoḥ haryitavatām
Locativeharyitavati haryitavatoḥ haryitavatsu

Compound haryitavat -

Adverb -haryitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria