Declension table of ?haryita

Deva

MasculineSingularDualPlural
Nominativeharyitaḥ haryitau haryitāḥ
Vocativeharyita haryitau haryitāḥ
Accusativeharyitam haryitau haryitān
Instrumentalharyitena haryitābhyām haryitaiḥ haryitebhiḥ
Dativeharyitāya haryitābhyām haryitebhyaḥ
Ablativeharyitāt haryitābhyām haryitebhyaḥ
Genitiveharyitasya haryitayoḥ haryitānām
Locativeharyite haryitayoḥ haryiteṣu

Compound haryita -

Adverb -haryitam -haryitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria