Declension table of ?haryaśvaprasūtā

Deva

FeminineSingularDualPlural
Nominativeharyaśvaprasūtā haryaśvaprasūte haryaśvaprasūtāḥ
Vocativeharyaśvaprasūte haryaśvaprasūte haryaśvaprasūtāḥ
Accusativeharyaśvaprasūtām haryaśvaprasūte haryaśvaprasūtāḥ
Instrumentalharyaśvaprasūtayā haryaśvaprasūtābhyām haryaśvaprasūtābhiḥ
Dativeharyaśvaprasūtāyai haryaśvaprasūtābhyām haryaśvaprasūtābhyaḥ
Ablativeharyaśvaprasūtāyāḥ haryaśvaprasūtābhyām haryaśvaprasūtābhyaḥ
Genitiveharyaśvaprasūtāyāḥ haryaśvaprasūtayoḥ haryaśvaprasūtānām
Locativeharyaśvaprasūtāyām haryaśvaprasūtayoḥ haryaśvaprasūtāsu

Adverb -haryaśvaprasūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria