Declension table of ?haryaśvaprasūta

Deva

NeuterSingularDualPlural
Nominativeharyaśvaprasūtam haryaśvaprasūte haryaśvaprasūtāni
Vocativeharyaśvaprasūta haryaśvaprasūte haryaśvaprasūtāni
Accusativeharyaśvaprasūtam haryaśvaprasūte haryaśvaprasūtāni
Instrumentalharyaśvaprasūtena haryaśvaprasūtābhyām haryaśvaprasūtaiḥ
Dativeharyaśvaprasūtāya haryaśvaprasūtābhyām haryaśvaprasūtebhyaḥ
Ablativeharyaśvaprasūtāt haryaśvaprasūtābhyām haryaśvaprasūtebhyaḥ
Genitiveharyaśvaprasūtasya haryaśvaprasūtayoḥ haryaśvaprasūtānām
Locativeharyaśvaprasūte haryaśvaprasūtayoḥ haryaśvaprasūteṣu

Compound haryaśvaprasūta -

Adverb -haryaśvaprasūtam -haryaśvaprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria