Declension table of ?haryavana

Deva

MasculineSingularDualPlural
Nominativeharyavanaḥ haryavanau haryavanāḥ
Vocativeharyavana haryavanau haryavanāḥ
Accusativeharyavanam haryavanau haryavanān
Instrumentalharyavanena haryavanābhyām haryavanaiḥ haryavanebhiḥ
Dativeharyavanāya haryavanābhyām haryavanebhyaḥ
Ablativeharyavanāt haryavanābhyām haryavanebhyaḥ
Genitiveharyavanasya haryavanayoḥ haryavanānām
Locativeharyavane haryavanayoḥ haryavaneṣu

Compound haryavana -

Adverb -haryavanam -haryavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria