Declension table of haryata

Deva

NeuterSingularDualPlural
Nominativeharyatam haryate haryatāni
Vocativeharyata haryate haryatāni
Accusativeharyatam haryate haryatāni
Instrumentalharyatena haryatābhyām haryataiḥ
Dativeharyatāya haryatābhyām haryatebhyaḥ
Ablativeharyatāt haryatābhyām haryatebhyaḥ
Genitiveharyatasya haryatayoḥ haryatānām
Locativeharyate haryatayoḥ haryateṣu

Compound haryata -

Adverb -haryatam -haryatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria