Declension table of haryata

Deva

MasculineSingularDualPlural
Nominativeharyataḥ haryatau haryatāḥ
Vocativeharyata haryatau haryatāḥ
Accusativeharyatam haryatau haryatān
Instrumentalharyatena haryatābhyām haryataiḥ haryatebhiḥ
Dativeharyatāya haryatābhyām haryatebhyaḥ
Ablativeharyatāt haryatābhyām haryatebhyaḥ
Genitiveharyatasya haryatayoḥ haryatānām
Locativeharyate haryatayoḥ haryateṣu

Compound haryata -

Adverb -haryatam -haryatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria