Declension table of ?haryamāṇa

Deva

NeuterSingularDualPlural
Nominativeharyamāṇam haryamāṇe haryamāṇāni
Vocativeharyamāṇa haryamāṇe haryamāṇāni
Accusativeharyamāṇam haryamāṇe haryamāṇāni
Instrumentalharyamāṇena haryamāṇābhyām haryamāṇaiḥ
Dativeharyamāṇāya haryamāṇābhyām haryamāṇebhyaḥ
Ablativeharyamāṇāt haryamāṇābhyām haryamāṇebhyaḥ
Genitiveharyamāṇasya haryamāṇayoḥ haryamāṇānām
Locativeharyamāṇe haryamāṇayoḥ haryamāṇeṣu

Compound haryamāṇa -

Adverb -haryamāṇam -haryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria